January 14, 2011

Sanskrit Wisdom - 16

DhaaraNaad Dharmamityaahuh Dharmo Dhaarayet prajaah |
Yasyaad DharaNasanyuktam sa dharma iti nishchayah ||

QaarNaad\Qama-ima%yaahu:Qamaao^ Qaaryato p`jaa: a
yasyaad\QaarNasaMyau@tM sa Qama- iAit inaScaya: aa

Explanation
The word "dharma" is derived from "dharana." It is "dharma," which holds society together. Hence if something is able to hold people together, no doubt it is dharma (Henceforth, dharma).

No comments:

Post a Comment