January 14, 2011

Sanskrit Wisdom - 23

maraNaantaani vairaaNi nivruttam nah prayojanam |
keeyataamasya samskaaro mamaapeshya yatha tava ||

marNaantaina vaOraiNa inavaR%tM na: p`yaaojanama\ a
k`Iyatamasya saMskarao mamaapoYya yaqaa tva aa

Explanation
Upon the death of Ravana, Shri Rama told Vibhishana,”Our mission is now over and my enmity with Ravana ended with his death. Now Ravana is as much mine as he is yours; perform therefore his cremation properly.”

No comments:

Post a Comment