January 15, 2011

Sanskrit Wisdom - 66

dharmam yo baadhate dharmo na sa dharmah kudharmakah |
avirodhaattu yo dharmah sa dharmah satyavikrama ||

Qama-M yaÜ baaQato QamaÜ- na sa Qama-Á kuQama-kÁ a
AivarÜQaa%tu yaÜ Qama-Á sa Qama-Á sa%yaivaËma aa

Explanation
This verse from the Mahabhar
ata is addressed to Satyavikrama. Any dharma (way of life, religion) which violates another's dharma is not true dharma. It is, rather, bad dharma (kudharma). That dharma, on the other hand, which flourishes without harming interest of others, is true dharma indeed.

No comments:

Post a Comment