January 15, 2011

Sanskrit Wisdom - 73

vrushchikasya visham prucche makshikaayaah mukhe visham |
takshakasya visham dante sarvaange durjanasya tat ||

vaRicSaksya ivaYaM pRcCo maixakayaa: mauKo ivaYama\ È
txaksya ivaYaM dnto sava-aMgao duja-nasya tt\ ÈÈ

Explanation
The scorpion holds its poison only in the tail; the bee in its mouth; and the snake in its teeth.
Poison, however, pervades the entire body of the wicked.

No comments:

Post a Comment